A 1395-19 Vaiśākhamāhātmya
Manuscript culture infobox
Filmed in: A 1395/19
Title: Vaiśākhamāhātmya
Dimensions: 27 x 7.8 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/3495
Remarks:
Reel No. A 1395/19
Inventory No. 104922
Title Śaṅkhamūlamāhātmya
Remarks
Author
Subject Māhātmya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete and undamaged
Size 27 x 7.8 cm
Binding Hole
Folios 7
Lines per Folio 7
Foliation figures in both margins of the verso; marginal title: vaiśā.
Place of Deposit NAK
Accession No. 6/3495
Manuscript Features
Excerpts
Beginning
///
ṇair eva tuṣye tato ṣite brahmā devā teḥ |
narakepi citaṃ magnāḥ pūrvvajāye kuladvaye |
tā devayātti te svagrjaṃ yadārccyani suto hariṃ |
kiṃ teṣāṃ jīvite neha paśuvacyeṣṭi tena kiṃ |
dhyānatasya pravakṣāmi yan na pṛṣṭhaṃ hi kenacit |
śrūyatāṃ bhūpa kaivalyaṃ kevalaṃ malavartitaṃ ||
|| śrīnārada uvāca ||
yathā dīpo nivātastho niśvalo vāyuvaritaḥ |
prajñalen nāśayet sarvam andhakāraṃ mahāmate | (fol. 5r1–4)
End
tasya dharmaḥ pasannātmā puṇyaṃ saukhyaṃ prayachati |
yaṃ yaṃ cintayat prāñas taṃ taṃ prāpnoti durllabhaṃ ||
|| deva śambhauvāca || ||
sarvvam evaṃ samākhyātaṃ dharmākhyānam anunnatamaṃ |
kathaṃ putram ayaṃ vidyā dvaiṣṇavaṃ guṇasaṃyutaṃ |
vadatvaṃ me mahābhāge yadi jānāsi suvrate |
dharmamārga tvayā sarvvaḥ pituḥ prāptaḥ purā nadye |
mamaitad vidite kvā/// (fol. 16v5–7)
Colophon
iti śrīpadmapurāṇe vaiśāṣamāhātmye devaśarmmasumanopākhyāne || (fol. 16r2–3)
Microfilm Details
Reel No. A 1395/19
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 09-05-2004