A 1395-19 Vaiśākhamāhātmya

Template:IP

Manuscript culture infobox

Filmed in: A 1395/19
Title: Vaiśākhamāhātmya
Dimensions: 27 x 7.8 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/3495
Remarks:


Reel No. A 1395/19

Inventory No. 104922

Title Śaṅkhamūlamāhātmya

Remarks

Author

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete and undamaged

Size 27 x 7.8 cm

Binding Hole

Folios 7

Lines per Folio 7

Foliation figures in both margins of the verso; marginal title: vaiśā.

Place of Deposit NAK

Accession No. 6/3495

Manuscript Features

Excerpts

Beginning

///
ṇair eva tuṣye tato ṣite brahmā devā teḥ |
narakepi citaṃ magnāḥ pūrvvajāye kuladvaye |
tā devayātti te svagrjaṃ yadārccyani suto hariṃ |
kiṃ teṣāṃ jīvite neha paśuvacyeṣṭi tena kiṃ |
dhyānatasya pravakṣāmi yan na pṛṣṭhaṃ hi kenacit |
śrūyatāṃ bhūpa kaivalyaṃ kevalaṃ malavartitaṃ ||
|| śrīnārada uvāca ||
yathā dīpo nivātastho niśvalo vāyuvaritaḥ |
prajñalen nāśayet sarvam andhakāraṃ mahāmate | (fol. 5r1–4)

End

tasya dharmaḥ pasannātmā puṇyaṃ saukhyaṃ prayachati |
yaṃ yaṃ cintayat prāñas taṃ taṃ prāpnoti durllabhaṃ ||
|| deva śambhauvāca ||    ||
sarvvam evaṃ samākhyātaṃ dharmākhyānam anunnatamaṃ |
kathaṃ putram ayaṃ vidyā dvaiṣṇavaṃ guṇasaṃyutaṃ |
vadatvaṃ me mahābhāge yadi jānāsi suvrate |
dharmamārga tvayā sarvvaḥ pituḥ prāptaḥ purā nadye |
mamaitad vidite kvā/// (fol. 16v5–7)

Colophon

iti śrīpadmapurāṇe vaiśāṣamāhātmye devaśarmmasumanopākhyāne || (fol. 16r2–3)

Microfilm Details

Reel No. A 1395/19

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 09-05-2004